Mahāvaggapāḷi


เสียง อจ.สิริ เพ็ชรไชย



 
‎3V Mahāvaggapāḷi » 1 Mahākhandhaka 1.17 Paṇāmitakathā

 299 ‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti.

300 Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Saṃgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

301 Dutiyampi etamatthaṃ vadāmi — suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Saṃgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

302 Tatiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Saṃgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

303 Upasampanno saṃghena itthannāmo itthannāmena upajjhāyena. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.

คำสำคัญ (Tags): #สิริ เพ็ชรไชย
หมายเลขบันทึก: 474128เขียนเมื่อ 9 มกราคม 2012 14:22 น. ()แก้ไขเมื่อ 1 มิถุนายน 2012 22:56 น. ()สัญญาอนุญาต: ครีเอทีฟคอมมอนส์แบบ แสดงที่มา-ไม่ใช้เพื่อการค้า-อนุญาตแบบเดียวกันจำนวนที่อ่านจำนวนที่อ่าน:


ความเห็น (0)

ไม่มีความเห็น

พบปัญหาการใช้งานกรุณาแจ้ง LINE ID @gotoknow
ClassStart
ระบบจัดการการเรียนการสอนผ่านอินเทอร์เน็ต
ทั้งเว็บทั้งแอปใช้งานฟรี
ClassStart Books
โครงการหนังสือจากคลาสสตาร์ท