การเรียนรู้ 2 ภาษา จากพระไตรปิฎกฯ


พระไตรปิฎก อักษร สยาม ร.ศ.๑๑๒ - พระไตรปิฎกสากล อักษรโรมัน

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Vinayapiṭaka

Pārājikapāḷi

1. Mahāvibhaṅga

Verañjakaṇḍa

1.
2Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. Assosi kho verañjo brāhmaṇo—  “samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato—  ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti; sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

Mahāsaṅgīti Tipiṭaka Buddhavasse 2500
1V:2-2     Creative Commons License

http://www.tipitakahall.net

หมายเลขบันทึก: 209469เขียนเมื่อ 17 กันยายน 2008 17:09 น. ()แก้ไขเมื่อ 26 มีนาคม 2012 13:31 น. ()สัญญาอนุญาต: จำนวนที่อ่านจำนวนที่อ่าน:


ความเห็น (0)

ไม่มีความเห็น

พบปัญหาการใช้งานกรุณาแจ้ง LINE ID @gotoknow
ClassStart
ระบบจัดการการเรียนการสอนผ่านอินเทอร์เน็ต
ทั้งเว็บทั้งแอปใช้งานฟรี
ClassStart Books
โครงการหนังสือจากคลาสสตาร์ท